क्रिप्टोमुद्राविनिमयबाइनेन्स् इत्यनेन शुक्रवासरे दिवालियापनसंरक्षणार्थं दाखिलस्य प्रतिद्वन्द्वीविनिमयस्य FTX इत्यस्य टोकनसम्बद्धः प्रमुखः निर्णयः कृतः।
बाइनेन्स् इत्यनेन एफटीएक्स इत्यस्य एफटीटी टोकनस्य निक्षेपं स्वस्य मञ्चे स्वीकारं त्यक्तम् इति तस्य मुख्यकार्यकारी चाङ्गपेङ्ग झाओ रविवासरे अवदत्।
अन्येषां प्रतिद्वन्द्वीविनिमयानाम् अपि तथैव कर्तुं सः आग्रहं कृतवान् ।
शनिवासरे FTX इत्यनेन उक्तं यत् अनधिकृतप्रवेशः ज्ञातः अस्ति तथा च विश्लेषकाः अवदन् यत् “संदिग्धपरिस्थितौ” मञ्चात् लक्षशः डॉलररूप्यकाणां सम्पत्तिः स्थानान्तरिता अस्ति।
FTX ‘अनधिकृतव्यवहारस्य’ पुष्टिं करोति यतः $1B IN CRYPTO REPORTEDLY VANISHES
बाइनन्स सीईओ
Binance CEO Changpeng Zhao ( (एपी फोटो) / एपी न्यूजरूम)
“(बाइनेन्स्) इत्यनेन एफटीटी-निक्षेपः स्थगितः, यत् संदिग्ध-अतिरिक्त-आपूर्तिः विपण्यं प्रभावितं कर्तुं सम्भावना न भवति। वयं स्थितिं निरीक्षेम” इति सीईओ झाओ इत्यनेन ट्वीट्-माध्यमेन उक्तम्।
“एफटीटी अनुबन्धनियोजनकारिणः ४० कोटि डॉलरमूल्यानां सर्वाणि अवशिष्टानि एफटीटी-आपूर्तिं स्थानान्तरितवन्तः, यत् बैच-रूपेण अनलॉक् कर्तव्यम्। किं भवति इति अत्यन्तं निश्चितं नास्ति” इति सः अन्यस्मिन् ट्वीट्-मध्ये अजोडत्।
LARRY SUMMERS: FTX एकः ENRON भवितुम् अर्हति
FTX इत्यस्य आकस्मिकं द्रुतं च पतनं तदा अभवत् यदा कम्पनी — तरलतासंकटस्य सामनां कृतवती — प्रतिद्वन्द्वी Binance इत्यस्मै अज्ञातराशिं प्रति स्वं विक्रेतुं सहमतवती ग्राहकाः एफटीएक्स्-संस्थायाः पर्याप्तं पूंजी अस्ति वा इति चिन्ता कृत्वा विनिमयस्थानात् पलायिताः ।
परन्तु विश्वस्य बृहत्तमः क्रिप्टो-विनिमयः Binance-इत्यनेन FTX-इत्यस्य पुस्तकानि दृष्ट्वा अ-बाध्यकारी-सौदात् पश्चात्तापः कृतः, तस्मिन् समये स्पष्टं जातं यत् लघु-विनिमयस्य समस्याः समाधानार्थं अतिबृहत् इति
FOX BUSINESS’ REAL-TIME CRYPTOCURENCY PRICING DATA कृते अत्र क्लिक् कुर्वन्तु
सीईओ सैम बैंकमैन्-फ्राइड् इत्यनेन अस्मिन् सप्ताहे पूर्वमेव निवेशकान् चेतवन् आसीत् यत् ८ अरब डॉलरस्य नकदस्य आसन्नप्रवेशं विना कम्पनीयाः दिवालियापनस्य दाखिलीकरणात् परं अन्यः विकल्पः न भवेत्।
अस्मिन् प्रतिवेदने रायटर्-पत्रिकायाः योगदानम् आसीत् ।